標籤:

中部149經/六處大經

我聽到這樣:

有一次,世尊住在舍衛城祇樹林給孤獨園。

  在那裡,世尊召喚比丘們:「比丘們!」

  「尊師!」那些比丘回答世尊。

  世尊這麼說:

  「比丘們!我將教導你們大六處,你們要聽!你們要好好作意!我要說了。」

  「是的,大德!」那些比丘回答世尊。

  世尊這麼說:

  「比丘們!不如實知見眼,不如實知見色,不如實知見眼識,不如實知見眼觸,凡以這眼觸為緣生起的或樂、或苦、或不苦不樂受,也都不如實知見,則在眼上貪著,在色上貪著,在眼識上貪著,在眼觸上貪著,凡以這眼觸為緣生起的或樂、或苦、或不苦不樂受,在那上面也都貪著。

  如果對它住於執著、被束縛、沈迷、觀察樂味者,則進入未來五取蘊的積聚,且增長那導致再生、伴隨歡喜與貪、到處歡喜的渴愛,增長身的不安,也增長心的不安;增長身的苦惱,也增長心的苦惱;增長身的熱惱,也增長心的熱惱,同時感受著身苦與心苦。

  比丘們!不如實知見耳……(中略)比丘們!不如實知見鼻……(中略)比丘們!不如實知見舌……(中略)比丘們!不如實知見身……(中略)比丘們!不如實知見意,不如實知見法,不如實知見意識,不如實知見意觸,凡以這意觸為緣生起的或樂、或苦、或不苦不樂受,也都不如實知見,則在意上貪著,在法上貪著,在意識上貪著,在意觸上貪著,凡以這意觸為緣生起的或樂、或苦、或不苦不樂受,在那上面也都貪著。如果對它住於執著、被束縛、沈迷、觀察樂味者,則進入未來五取蘊的積聚,且增長那導致再生、伴隨歡喜與貪、到處歡喜的渴愛,增長身的不安,也增長心的不安;增長身的苦惱,也增長心的苦惱;增長身的熱惱,也增長心的熱惱,同時感受著身苦與心苦。

  比丘們!如實知見眼,如實知見色,如實知見眼識,如實知見眼觸,凡以這眼觸為緣生起的或樂、或苦、或不苦不樂受,也都如實知見,則在眼上不貪著,在色上不貪著,在眼識上不貪著,在眼觸上不貪著,凡以這眼觸為緣生起的或樂、或苦、或不苦不樂受,在那上面也都不貪著。

  如果對它住於不執著、不被束縛、不沈迷、觀察過患者,則進入未來五取蘊的減損,且捨斷那導致再生、伴隨歡喜與貪、到處歡喜的渴愛,捨斷身的不安,也捨斷心的不安;捨斷身的苦惱,也捨斷心的苦惱;捨斷身的熱惱,也捨斷心的熱惱,同時感受著身樂與心樂。

  凡像這樣真實見解者為正見,凡像這樣真實意向者為正志,凡像這樣真實精進者為正精進,凡像這樣真實念者為正念,凡像這樣真實定者為正定,而先前身業、語業、生計已是善遍清淨了,像這樣,這八支聖道到達圓滿的修習。當他這麼修習這八支聖道時,四念住也到達圓滿的修習,四正勤也到達圓滿的修習,四神足也到達圓滿的修習,五根也到達圓滿的修習,五力也到達圓滿的修習,七覺支也到達圓滿的修習。

  他的這二法雙連轉起了:止與觀,他以證智遍知那些應該以證智遍知的法,以證智捨斷那些應該以證智捨斷的法,以證智修那些應該以證智修的法,以證智證那些應該以證智證的法。

  比丘們!什麼是應該以證智遍知的法?應該回答『五取蘊。』即:色取蘊、受取蘊、想取蘊、行取蘊、識取蘊,這些是應該以證智遍知的法。

  比丘們!什麼是應該以證智捨斷的法?無明與有的渴愛,這些是應以證智捨斷的法。

  比丘們!什麼是應該以證智修習的法?止與觀,這些是應該以證智修習的法。

  比丘們!什麼是應該以證智作證的法?明與解脫,這些是應該以證智作證的法。

  比丘們!如實知見耳……(中略)比丘們!如實知見鼻……(中略)比丘們!如實知見舌……比丘們!如實知見身……比丘們!如實知見意,如實知見法,如實知見意識,如實知見意觸,凡以這意觸為緣生起的或樂、或苦、或不苦不樂受,也都如實知見,則在意上不貪著,在法上不貪著,在意識上不貪著,在意觸上不貪著,凡以這意觸為緣生起的或樂、或苦、或不苦不樂受,在那上面也都不貪著。如果對它住於不執著、不被束縛、不沈迷、觀察過患者,則進入未來五取蘊的減損,且捨斷那導致再生、伴隨歡喜與貪、到處歡喜的渴愛,捨斷身的不安,也捨斷心的不安;捨斷身的苦惱,也捨斷心的苦惱;捨斷身的熱惱,也捨斷心的熱惱,同時感受著身樂與心樂。凡像這樣真實見解者為正見,凡像這樣真實意向者為正志,凡像這樣真實精進者為正精進,凡像這樣真實念者為正念,凡像這樣真實定者為正定,而先前身業、語業、生計已是善遍清淨了,像這樣,這八支聖道到達圓滿的修習。當他這麼修習這八支聖道時,四念住也到達圓滿的修習,四正勤也到達圓滿的修習,四神足也到達圓滿的修習,五根也到達圓滿的修習,五力也到達圓滿的修習,七覺支也到達圓滿的修習。他的這二法雙連轉起了:止與觀,他以證智遍知那些應該以證智遍知的法,以證智捨斷那些應該以證智捨斷的法,以證智修那些應該以證智修的法,以證智證那些應該以證智證的法。比丘們!什麼是應該以證智遍知的法?應該回答『五取蘊。』即:色取蘊、受取蘊、想取蘊、行取蘊、識取蘊,這些是應該以證智遍知的法。比丘們!什麼是應該以證智捨斷的法?無明與有的渴愛,這些是應該以證智捨斷的法。比丘們!什麼是應該以證智修的法?止與觀,這些是應該以證智修的法。比丘們!什麼是應該以證智證的法?明與解脫,這些是應該以證智證的法。」

  這就是世尊所說,那些悅意的比丘歡喜世尊所說。

  六處大經第七終了。

MN.149/(7) Mahāsa?āyatanikasutta?

   428. Eva? me suta?– eka? samaya? bhagavā sāvatthiya? viharati jetavane anāthapi??ikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi– 「bhikkhavo」ti. 「Bhadante」ti te bhikkhū bhagavato paccassosu?. Bhagavā etadavoca– 「mahāsa?āyatanika? vo, bhikkhave, desessāmi. Ta? su?ātha, sādhuka? manasi karotha; bhāsissāmī」ti. 「Eva?, bhante」ti kho te bhikkhū bhagavato paccassosu?. Bhagavā etadavoca–

   429. 「Cakkhu?, bhikkhave, ajāna? apassa? yathābhūta?, rūpe ajāna? apassa? yathābhūta?, cakkhuvi??ā?a? ajāna? apassa? yathābhūta?, cakkhusamphassa? ajāna? apassa? yathābhūta?, yamida? cakkhusamphassapaccayā uppajjati vedayita? sukha? vā dukkha? vā adukkhamasukha? vā tampi ajāna? apassa? yathābhūta?, cakkhusmi? sārajjati, rūpesu sārajjati, cakkhuvi??ā?e sārajjati, cakkhusamphasse sārajjati, yamida? cakkhusamphassapaccayā uppajjati vedayita? sukha? vā dukkha? vā adukkhamasukha? vā tasmimpi sārajjati.

   「Tassa sārattassa sa?yuttassa sammū?hassa assādānupassino viharato āyati? pa?cupādānakkhandhā upacaya? gacchanti. Ta?hā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, sā cassa pava??hati. Tassa kāyikāpi darathā pava??hanti, cetasikāpi darathā pava??hanti; kāyikāpi santāpā pava??hanti cetasikāpi santāpā pava??hanti; kāyikāpi pari?āhā pava??hanti, cetasikāpi pari?āhā pava??hanti. So kāyadukkhampi cetodukkhampi pa?isa?vedeti.

   「Sota? bhikkhave, ajāna? apassa? yathābhūta? …pe… ghāna?, bhikkhave, ajāna? apassa? yathābhūta? …pe… jivha?, bhikkhave, ajāna? apassa? yathābhūta? …pe… kāya?, bhikkhave, ajāna? apassa? yathābhūta? …pe… mana?, bhikkhave, ajāna? apassa? yathābhūta?, dhamme, bhikkhave, ajāna? apassa? yathābhūta?, manovi??ā?a?, bhikkhave, ajāna? apassa? yathābhūta? manosamphassa?, bhikkhave, ajāna? apassa? yathābhūta?, yamida? manosamphassapaccayā uppajjati vedayita? sukha? vā dukkha? vā adukkhamasukha? vā tampi ajāna? apassa? yathābhūta?, manasmi? sārajjati, dhammesu sārajjati, manovi??ā?e sārajjati, manosamphasse sārajjati, yamida? manosamphassapaccayā uppajjati vedayita? sukha? vā dukkha? vā adukkhamasukha? vā tasmimpi sārajjati.

   「Tassa sārattassa sa?yuttassa sammū?hassa assādānupassino viharato āyati? pa?cupādānakkhandhā upacaya? gacchanti. Ta?hā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, sā cassa pava??hati. Tassa kāyikāpi darathā pava??hanti, cetasikāpi darathā pava??hanti; kāyikāpi santāpā pava??hanti, cetasikāpi santāpā pava??hanti; kāyikāpi pari?āhā pava??hanti, cetasikāpi pari?āhā pava??hanti. So kāyadukkhampi cetodukkhampi pa?isa?vedeti.

   430. 「Cakkhu?ca kho, bhikkhave, jāna? passa? yathābhūta?, rūpe jāna? passa? yathābhūta?, cakkhuvi??ā?a? jāna? passa? yathābhūta?, cakkhusamphassa? jāna? passa? yathābhūta?, yamida? cakkhusamphassapaccayā uppajjati vedayita? sukha? vā dukkha? vā adukkhamasukha? vā tampi jāna? passa? yathābhūta?, cakkhusmi? na sārajjati, rūpesu na sārajjati, cakkhuvi??ā?e na sārajjati, cakkhusamphasse na sārajjati, yamida? cakkhusamphassapaccayā uppajjati vedayita? sukha? vā dukkha? vā adukkhamasukha? vā tasmimpi na sārajjati.

   「Tassa asārattassa asa?yuttassa asammū?hassa ādīnavānupassino viharato āyati? pa?cupādānakkhandhā apacaya? gacchanti. Ta?hā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, sā cassa pahīyati. Tassa kāyikāpi darathā pahīyanti, cetasikāpi darathā pahīyanti; kāyikāpi santāpā pahīyanti, cetasikāpi santāpā pahīyanti; kāyikāpi pari?āhā pahīyantntti cetasikāpi pari?āhā pahīyanti. So kāyasukhampi cetosukhampi pa?isa?vedeti.

   431. 「Yā tathābhūtassa di??hi sāssa hoti sammādi??hi; yo tathābhūtassa sa?kappo svāssa hoti sammāsa?kappo; yo tathābhūtassa vāyāmo svāssa hoti sammāvāyāmo; yā tathābhūtassa sati sāssa hoti sammāsati; yo tathābhūtassa samādhi svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakamma? vacīkamma? ājīvo suparisuddho hoti. Evamassāya? ariyo a??ha?giko maggo bhāvanāpāripūri? gacchati.

   「Tassa eva? ima? ariya? a??ha?gika? magga? bhāvayato cattāropi satipa??hānā bhāvanāpāripūri? gacchanti, cattāropi sammappadhānā bhāvanāpāripūri? gacchanti, cattāropi iddhipādā bhāvanāpāripūri? gacchanti, pa?capi indriyāni bhāvanāpāripūri? gacchanti, pa?capi balāni bhāvanāpāripūri? gacchanti, sattapi bojjha?gā bhāvanāpāripūri? gacchanti.

   「Tassime dve dhammā yuganandhā vattanti– samatho ca vipassanā ca. So ye dhammā abhi??ā pari??eyyā te dhamme abhi??ā parijānāti. Ye dhammā abhi??ā pahātabbā te dhamme abhi??ā pajahati. Ye dhammā abhi??ā bhāvetabbā te dhamme abhi??ā bhāveti. Ye dhammā abhi??ā sacchikātabbā te dhamme abhi??ā sacchikaroti.

   「Katame ca, bhikkhave, dhammā abhi??ā pari??eyyā? 『Pa?cupādānakkhandhā』 tissa vacanīya?, seyyathida?– rūpupādānakkhandho, vedanupādānakkhandho, sa??upādānakkhandho, sa?khārupādānakkhandho, vi??ā?upādānakkhandho. Ime dhammā abhi??ā pari??eyyā.

   「Katame ca, bhikkhave, dhammā abhi??ā pahātabbā? Avijjā ca bhavata?hā ca– ime dhammā abhi??ā pahātabbā.

   「Katame ca, bhikkhave, dhammā abhi??ā bhāvetabbā? Samatho ca vipassanā ca– ime dhammā abhi??ā bhāvetabbā.

   「Katame bhikkhave, dhammā abhi??ā sacchikātabbā? Vijjā ca vimutti ca– ime dhammā abhi??ā sacchikātabbā.

   432. 「Sota? bhikkhave, jāna? passa? yathābhūta? …pe… ghāna? bhikkhave, jāna? passa? yathābhūta? …pe… jivha?, bhikkhave, jāna? passa? yathābhūta?… kāya?, bhikkhave, jāna? passa? yathābhūta?… mana?, bhikkhave, jāna? passa? yathābhūta?, dhamme jāna? passa? yathābhūta?, manovi??ā?a? jāna? passa? yathābhūta?, manosamphassa? jāna? passa? yathābhūta?, yamida? manosamphassapaccayā uppajjati vedayita? sukha? vā dukkha? vā adukkhamasukha? vā tampi jāna? passa? yathābhūta?, manasmi? na sārajjati, dhammesu na sārajjati, manovi??ā?e na sārajjati, manosamphasse na sārajjati, yamida? manosamphassapaccayā uppajjati vedayita? sukha? vā dukkha? vā adukkhamasukha? vā tasmimpi na sārajjati.

   「Tassa asārattassa asa?yuttassa asammū?hassa ādīnavānupassino viharato āyati? pa?cupādānakkhandhā apacaya? gacchanti. Ta?hā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī sā cassa pahīyati. Tassa kāyikāpi darathā pahīyanti, cetasikāpi darathā pahīyanti; kāyikāpi santāpā pahīyanti, cetasikāpi santāpā pahīyanti; kāyikāpi pari?āhā pahīyanti, cetasikāpi pari?āhā pahīyanti. So kāyasukhampi cetosukhampi pa?isa?vedeti.

   433. 「Yā tathābhūtassa di??hi sāssa hoti sammādi??hi; yo tathābhūtassa sa?kappo svāssa hoti sammāsa?kappo; yo tathābhūtassa vāyāmo svāssa hoti sammāvāyāmo; yā tathābhūtassa sati sāssa hoti sammāsati; yo tathābhūtassa samādhi svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakamma? vacīkamma? ājīvo suparisuddho hoti. Evamassāya? ariyo a??ha?giko maggo bhāvanāpāripūri? gacchati.

   「Tassa eva? ima? ariya? a??ha?gika? magga? bhāvayato cattāropi satipa??hānā bhāvanāpāripūri? gacchanti, cattāropi sammappadhānā bhāvanāpāripūri? gacchanti, cattāropi iddhipādā bhāvanāpāripūri? gacchanti, pa?capi indriyāni bhāvanāpāripūri? gacchanti, pa?capi balāni bhāvanāpāripūri? gacchanti, sattapi bojjha?gā bhāvanāpāripūri? gacchanti.

   「Tassime dve dhammā yuganandhā vattanti– samatho ca vipassanā ca. So ye dhammā abhi??ā pari??eyyā te dhamme abhi??ā parijānāti. Ye dhammā abhi??ā pahātabbā te dhamme abhi??ā pajahati. Ye dhammā abhi??ā bhāvetabbā te dhamme abhi??ā bhāveti. Ye dhammā abhi??ā sacchikātabbā te dhamme abhi??ā sacchikaroti.

   「Katame ca, bhikkhave, dhammā abhi??ā pari??eyyā? 『Pa?cupādānakkhandhā』 tissa vacanīya?, seyyathida?– rūpupādānakkhandho, vedanupādānakkhandho, sa??upādānakkhandho, sa?khārupādānakkhandho, vi??ā?upādānakkhandho. Ime dhammā abhi??ā pari??eyyā.

   「Katame ca, bhikkhave, dhammā abhi??ā pahātabbā? Avijjā ca bhavata?hā ca– ime dhammā abhi??ā pahātabbā.

   「Katame ca, bhikkhave, dhammā abhi??ā bhāvetabbā? Samatho ca vipassanā ca– ime dhammā abhi??ā bhāvetabbā.

   「Katame ca, bhikkhave, dhammā abhi??ā sacchikātabbā? Vijjā ca vimutti ca– ime dhammā abhi??ā sacchikātabbā」ti.

   Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsita? abhinandunti.

   Mahāsa?āyatanikasutta? ni??hita? sattama?.


推薦閱讀:

佛教僧尼圓寂之後,屍體如何處理?
南傳上座部是怎樣看待凈土的?
阿姜念問答錄
大乘佛法信徒和小乘佛法信徒兩者對比,哪一邊對《太上老君說常清靜經》能夠更快更深地理解?
相應部1相應1經/暴流之渡過經

TAG:上座部佛教 |