標籤:

相應部1相應1經/暴流之渡過經

這一篇佛經就是傳說中最接近佛陀原說的巴利經典相應部第一篇

「無所攀緣,亦無所住(SA.1267);無可攀挽、無安足處(GA)」,南傳作「無住立、無用力地」(Appati??ha? anāyūha?,原文為形容詞「無住立的、無用力的」),菩提比丘長老英譯為「以不停止行進,與以不使勁」(By not halting…and by not straining)。按:「用力」(āyūhati),原意為「努力、積聚」,長老解說,十二緣起中的「行」被稱為「用力」,又如「一顆用力的心遠離定」,積聚則指向「業」(kamma)。

禮敬世尊、阿羅漢、遍正覺者

相應部

(1)有偈篇

1.諸天相應

1.蘆葦品

相應部1相應1經/暴流之渡過經(諸天相應/有偈篇/祇夜)(莊春江譯)

  我聽到這樣:

  有一次,世尊住在舍衛城祇樹林給孤獨園。

  那時,當夜已深時,容色絕佳的某位天神使整個祇樹林發光後,去見世尊。抵達後,向世尊問訊,接著在一旁站立。在一旁站好後,那位天神對世尊這麼說:

  「親愛的先生!你怎樣渡過暴流呢?」

  「朋友!我無住立、無用力地渡過暴流。」

  「親愛的先生!但,你怎樣我無住立、無用力地渡過暴流呢?」

  「朋友!當我住立時,那時,我沈沒;朋友!當我用力時,那時,我被飄走,朋友!這樣,我無住立、無用力地渡過暴流。」

  「經過好久後,終於,我看見了般涅槃的婆羅門:

   無住立、無用力地,已渡對世間的執著。」

  這就是那位天神所說,大師認可了。

  那時,那位天神[心想]:

  「大師認可我了。」向世尊問訊,然後作右繞,接著就在那裡消失了。

Namo tassa bhagavato arahato sammāsambuddhassa.

Sa?yuttanikāyo

(1) Sagāthāvaggo

1. Devatāsa?yutta?

1. Na?avaggo

SN.1.1/(1) Oghatara?asutta?

   1. Eva? me suta? – eka? samaya? bhagavā sāvatthiya? viharati jetavane anāthapi??ikassa ārāme. Atha kho a??atarā devatā abhikkantāya rattiyā abhikkantava??ā kevalakappa? jetavana? obhāsetvā yena bhagavā tenupasa?kami; upasa?kamitvā bhagavanta? abhivādetvā ekamanta? a??hāsi. Ekamanta? ?hitā kho sā devatā bhagavanta? etadavoca– 「『katha? nu tva?, mārisa, oghamatarī』ti? 『Appati??ha? khvāha?, āvuso, anāyūha? oghamatarin』ti. 『Yathā katha? pana tva?, mārisa, appati??ha? anāyūha? oghamatarī』ti? 『Yadākhvāha?, āvuso, santi??hāmi tadāssu sa?sīdāmi yadākhvāha?, āvuso, āyūhāmi tadāssu nibbuyhāmi. Eva? khvāha?, āvuso, appati??ha? anāyūha? oghamatarin』」ti.

   「Cirassa? vata passāmi, brāhma?a? parinibbuta?;

   Appati??ha? anāyūha?, ti??a? loke visattikan」ti.–

   Idamavoca sā devatā. Samanu??o satthā ahosi. Atha kho sā devatā– 「samanu??o me satthā」ti bhagavanta? abhivādetvā padakkhi?a? katvā tatthevantaradhāyīti.


推薦閱讀:

三種類型的解脫者
葛印卡老師證果了嗎?
兩世之間無間隙
小乘佛教批判大乘非佛說,此批判是否能立得住?
未斷無明的菩薩如何出離輪迴,又不入涅盤?

TAG:上座部佛教 |