梵文版的大悲咒原文哪裡可以下載?

不要音譯的,要原版梵文的。


na mo ra tna tra yā ya / 南 無喝 囉 怛那 哆羅 夜 ?(一)

na ma ā ryā / 南 無 阿 唎?(二)

va lo ki te ?va rā ya / 婆 盧 羯 帝 爍鉢 囉 ?(三)

bo dhi sa tvā ya / 菩 提 薩 哆婆 ?(四)

ma hā sa tvā ya / 摩 訶 薩 埵婆 ?(五)

ma hā kā ru ?i kā ya / 摩 訶 迦 嚧 昵 迦 ?(六)

o? 唵(七)

sa rva ra bha ye / 薩 皤 囉 罰 曳(八)

?u dha na da sya / 數 怛 那 怛 寫(九)

na mo sk? ta ī mo ā ryā / 南 無 悉吉? 埵 伊 蒙 阿 唎耶(十)

ba ru ki te ?i va ra? dha va / 婆 嚧 吉 帝 室 佛 楞 馱 婆(十一)

na mo na ra ki dhi / 南 無 那 囉 謹 墀(十二)

he ri ma va dha ?a me / 醯 唎 摩 皤 哆 沙 咩(十三)

sa rva a tha du ?u tu? / 薩 婆 阿 陀 頭 輸 朋(十四)  a je ya? / 阿 遊 孕(十五)

sa rva bhu ta na ma va ga / 薩 婆 菩 哆 那 摩 縛 伽(十六)

ma va du du / 摩 罰 特 豆(十七)

ta dya thā o? / 怛 姪 他(十八) 唵

a va lo ka lo kā te / 阿 波 盧 醯 盧 迦 帝(十九)

ka ra te / 迦 羅 帝(二十)

e h?e / 夷 醯唎(二十一)

ma hā bo dhi sa tva sa rva2 / 摩 訶 菩 薩 埵(二十二) 薩 婆 薩 婆(二十三)

ma la2 ma ma h?e da ya? / 摩 囉 摩 囉 摩 摩 醯唎 馱 孕(二十四)

ku ru2 ka rma? / 俱 嚧 俱 嚧 羯 懞(二十五)

dhu ru2 va ja ya te / 度 嚧 度 嚧 罰 闍 耶 帝(二十六)

ma hā va ja ya te / 摩 訶 罰 闍 耶 帝(二十七)

dha ra2 / 陀 羅 陀 羅(二十八)

dhi ri ?i / 地 利 尼(二十九)

rā ya / 囉 耶(三十)

ca la ca la / 遮 羅 遮 羅(三十一)

ma ma / 摩 摩(弟子某甲受持)

va ma ra / 罰 摩 羅(三十二)

su kte le / 穆 帝 曬(三十三)

e he e he / 伊 醯 移 醯(三十四)

ci nda2 / 室 那 室 那(三十五)

ar ?am pra ca li / 阿 囉參 佛囉 舍 利(三十六)

va ?a va ?a? pra ?a ya / 罰 沙 罰 參 佛羅 舍 耶(三十七)

hu ru2 ma ra / 呼 嚧 呼 嚧 麼 囉(三十八)

hu ru2 / 呼 嚧 醯利(三十九)

sa ra2 / 沙 囉 沙 囉(四十)

si ri2 su ru2 / 悉 唎 悉 唎(四十一) 蘇 嚧 蘇 嚧(四十二)

bo dhi ya2 / 菩 提 ? 菩 提 ?(四十三)

bo dha ya2 / 菩 提 耶 菩 提 耶(四十四)

mai tri ya / 彌 帝唎 耶(四十五)

na ra ki ndi / 那 囉 謹 墀(四十六)

dha r?i ?i na pa ?a ma na / 地 唎瑟 尼 那 波 夜 摩 那(四十七)

svā hā si ddhā ya / 娑婆 訶(四十八) 悉 陀 夜(四十九)

svā hā ma hā si ddhā ya svā hā / 娑婆 訶(五十法語) / 摩 訶 悉 陀 夜 娑婆 訶

si ddha yo ge / 悉 陀 喩 藝(五十二)

?va ka rā ya svā hā / 室皤伽 囉 耶 娑婆 訶(五十三)

na ra ki ndi svā hā ma ra na ra / 那 囉 謹 墀(五十五) 娑婆 訶(五十六) 摩 囉 那 囉(五十七)

svā hā / 娑婆 訶(五十八)

si ra sa? ha mu khā ya / 悉 囉 僧 阿 穆 佉 耶(五十九)

svā hā pa ma hā si ddhā ya / 娑婆 訶(六十) 婆 摩 訶 悉 陀 夜(六十一)

svā hā ca kra si ddhā ya / 娑婆 訶(六十二) 者 吉囉阿 悉 陀 夜(六十三)

svā hā / 娑婆 訶(六十四)

pa dma ka stā ya / 婆 摩 羯 悉哆 夜(六十五)

svā hā / 娑婆 訶(六十六)

na ra ki ndi va ga ra ya svā hā / 那 囉 謹 墀 皤 迦 囉 夜(六十七) 娑婆 訶(六十八)

ma va ri ?a nka ya svā hā / 摩 婆 唎 勝 羯 夜(六十九) 娑婆 訶(七十)

na mo ra tna tra yā ya / 南 無喝 囉 怛 那 多 囉 夜 耶(七十一)

na mo ā ryā va lo ki te ?va / 南 無 阿 唎?(七十二) 婆 嚧 吉 帝(七十三) 爍皤

rā ya bo dhi svā hā / 囉 夜(七十四) 菩 提 娑婆 訶

Namo ratna-trayāya | nama āryāvalokite?varāya bodhisattvāya mahāsattvāya mahākāru?ikāya sarva-bandhana-cchedana-karāya sarva-bhava-samudra-?o?a?a-karāya sarva-vyādhi-pra?amana-karāya sarv-ety-upadrava-vinā?ana-karāya sarva-bhaye?u trā?a-karāya | tasmai namask?tvā ima? āryāvalokite?vara-bhā?ita? Nīlaka??ha-nāma |

h?daya? vartayi?yāmi sarv-ārtha-sādhaka? ?ubha? |ajeya? sarva-bhutānā? bhava-mārga-vi?odhaka? ||

TADYATHā | o? āloka e āloka-mati lokātikrānta ehi Hare āryāvalokite?vara mahābodhisattva | he bodhisattva he mahābodhisattva he virya-bodhisattva he mahākāru?ikā smara h?daya? | ehy-ehi Hare āryāvalokite?vara Mahe?vara paramārtha-citta mahākāru?ikā | kuru-kuru karma | sādhaya-sādhaya vidyam | dehi-dehi tvara? kāmam gama viha?gama vigama siddha-yoge?vara | dhuru-dhuru viyanta e mahā-viyanta e | dhara-dhara dharendre?vara | cala-cala vimal-āmala āryāvalokite?vara Jina | k???a-ja?ā-maku?ā "varama prarama virama mahāsiddha-vidyādhara | bala-bala mahābala malla-malla mahāmalla cala cala Mahācala | k???a-var?a dīrgha-k???a-pak?a-nirghātana he padma-hasta | cara cara ni?ācare?vara k???a-sarpa-k?ta-yaj?opavīta | ehy-ehi mahāVarāha-mukha Tripura-dahan-e?vara Nārāya?a-balopabala-ve?a-dhara | he Nīlaka??ha he Mahākāla halāhala-vi?a nirjita lokasya rāga-vi?a vinā?ana dve?a-vi?a-vinā?ana moha-vi?a-vi?ā?ana hulu-hulu malla | hulu Hare Mahā-Padmanābha | sara-sara siri-siri suru-suru muru-muru budhya-budhya bodhaya-bodhaya bodhayā maitriya Nīlaka??ha | ehy-ehi vāma-sthita-Si?ha-mukha | hasa-hasa mu?ca-mu?ca mahā??ahāsam | ehy-ehi bho mahāsiddha-yoge?vara | bha?a-bha?a vāca? | sādhaya-sādhaya vidyā? | smara-smara ta? bhagavanta? lokita-vilokita? Loke?varam tathāgata? | dadāhi me dar?ana-kāmasya dar?anam | prahlādaya mana? svāhā |

siddhāya svāhā | mahāsiddhāya svāhā | siddha-yoge?varāya svāhā | Nīlaka??hāya svāhā | Varāha-mukhāya svāhā | MahāNarasi?ha-mukhāya svāhā | siddha-vidyādharāya svāhā | padma-hastāya svāhā | k???a-sarpa-k?ta-yaj?opavitāya svāhā | mahā-Laku?adharāya svāhā | cakr-āyudhāya svāhā | ?a?kha-?abda-nibodhanāya svāhā | vāma-skandha-de?a-sthita-k???-ājināya svāhā | vyāghra-carma-nivasanāya svāhā | Loke?varāya svāhā | sarva-siddhe?varaya svāhā |

Namo bhagavate āryāvalokite?varāya bodhisattvāya mahāsattvāya mahākāru?ikāya |

Siddhyantu me mantra-padāni svāhā ||


推薦閱讀:

最近喜歡聽大悲咒,但是又喜歡吃葷菜...我該怎樣才吃的沒有負罪感?
大悲咒為什麼叫大悲咒呢?聽著感覺挺愉悅的啊 感覺就像一個熱鬧祥和的小鎮啊?
大悲心陀羅尼與信的問題。?

TAG:梵語 | 梵文 | 大悲咒 |